B 158-2 Kālītattva
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 158/2
Title: Kālītattva
Dimensions: 42 x 9 cm x 60 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1719
Acc No.: NAK 1/169
Remarks:
Reel No. B 158-2 Inventory No. 29690
Title Kālītattva
Author Śrībhaṭṭarāghava
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 42.5 x 9.0 cm
Folios 60
Lines per Folio 6
Foliation figures in middle right-hand margin of the verso.
Date of Copying VS 1954
Place of Deposit NAK
Accession No. 1/169
Manuscript Features
From the exp. 65b, text appears in different hands.
Two exposures of fols. 38v–39r, 42v–43r.
MS is copied in VS 1954, from the VS 1719 or ŚS 1585 dated manuscript.
Excerpts
Beginning
oṃ namaḥ śrīgaṇeśāya namaḥ ||
unmīlan navanīrajāli vigalan mādhvīkalubdhāṃtara-
bhrāmyan māṃsalamattasadyadachaṭāvyastāḥ samastā iva |
śaṃbhor ānanapaṃkajeśu(!) puritaḥ prāguttpataṃtyasparāḥ(!)
niḥśeṣaṃ mama duḥ(!)kṛtāni girije haṃtruḥ(!) kaṭākṣor mmayaḥ || 1 ||
vicārya sarva taṃtrāṇi kulanātha gaṇaiḥ sahaḥ |
sādhakānāṃ ca paṃthānaṃ gurūṇāṃ ca tathātmanām ||
upaniṣat tathā strotraṃ nibaddhān api bhūyasaḥ ||
śrīmadrāghavabhaṭṭena kālītatvaṃ vitanyate (fol. 1v1-3)
End
ata eva niśācāretyādimaṃtrāyās tam iti kulapaṃthitvaikabhājā guptabhajanamāreṇa śrīmatā rāghaveṇa <ref name="ftn1">unmetrical stanza</ref>
vividhavidhigariṣṭaṃ pustakaṃ cāṃdra yas taṃ
prakaṭakulanākāri<ref name="ftn2">unmetrical stanza</ref> prītaye kaulikānām |
kalamaṣadhvāṃta vidhvaṃsi vaṃde dhyāneṃṃduśekharam |
śamīhitāśayajyotir akṣarādyaṃ trimūrtimat |
pradhvastaparvataśreṇī pradhvastā†yadhi†nīradhi(!) || || (fol. 60r3-4)
Colophon
|| || iti śrībhaṭṭarāghavaviracite kālītattve rasya(!)pratipādana⟨ṃ⟩vidhi[r] nāma ekaviṃśatitamaṃ tattvaṃ || || śubhaṃ bhavatu || || samvat 1719 varṣe śāke 1585 prarvatamāne<ref name="ftn3">for pravarttamāne</ref> māsottamavaiśāṣa(!)māse śuklapakṣe 11 roja 5 || iti samvat 1954 sāla miti pauṣa vadi 10 roja 1 taddine jirṇa uddhāra samāptam || (fol. 60r5-6)
Microfilm Details
Reel No. B 158/2
Date of Filming 14-11-1971
Exposures 65
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 01-09-2008
Bibliography
<references/>