B 158-2 Kālītattva

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 158/2
Title: Kālītattva
Dimensions: 42 x 9 cm x 60 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1719
Acc No.: NAK 1/169
Remarks:


Reel No. B 158-2 Inventory No. 29690

Title Kālītattva

Author Śrībhaṭṭarāghava

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 42.5 x 9.0 cm

Folios 60

Lines per Folio 6

Foliation figures in middle right-hand margin of the verso.

Date of Copying VS 1954

Place of Deposit NAK

Accession No. 1/169

Manuscript Features

From the exp. 65b, text appears in different hands.

Two exposures of fols. 38v–39r, 42v–43r.

MS is copied in VS 1954, from the VS 1719 or ŚS 1585 dated manuscript.

Excerpts

Beginning

oṃ namaḥ śrīgaṇeśāya namaḥ ||

unmīlan navanīrajāli vigalan mādhvīkalubdhāṃtara-

bhrāmyan māṃsalamattasadyadachaṭāvyastāḥ samastā iva |

śaṃbhor ānanapaṃkajeśu(!) puritaḥ prāguttpataṃtyasparāḥ(!)

niḥśeṣaṃ mama duḥ(!)kṛtāni girije haṃtruḥ(!) kaṭākṣor mmayaḥ || 1 ||

vicārya sarva taṃtrāṇi kulanātha gaṇaiḥ sahaḥ |

sādhakānāṃ ca paṃthānaṃ gurūṇāṃ ca tathātmanām ||

upaniṣat tathā strotraṃ nibaddhān api bhūyasaḥ ||

śrīmadrāghavabhaṭṭena kālītatvaṃ vitanyate (fol. 1v1-3)

End

ata eva niśācāretyādimaṃtrāyās tam iti kulapaṃthitvaikabhājā guptabhajanamāreṇa śrīmatā rāghaveṇa <ref name="ftn1">unmetrical stanza</ref>

vividhavidhigariṣṭaṃ pustakaṃ cāṃdra yas taṃ

prakaṭakulanākāri<ref name="ftn2">unmetrical stanza</ref> prītaye kaulikānām |

kalamaṣadhvāṃta vidhvaṃsi vaṃde dhyāneṃṃduśekharam |

śamīhitāśayajyotir akṣarādyaṃ trimūrtimat |

pradhvastaparvataśreṇī pradhvastā†yadhi†nīradhi(!) || || (fol. 60r3-4)

Colophon

|| || iti śrībhaṭṭarāghavaviracite kālītattve rasya(!)pratipādana⟨ṃ⟩vidhi[r] nāma ekaviṃśatitamaṃ tattvaṃ || || śubhaṃ bhavatu || || samvat 1719 varṣe śāke 1585 prarvatamāne<ref name="ftn3">for pravarttamāne</ref> māsottamavaiśāṣa(!)māse śuklapakṣe 11 roja 5 || iti samvat 1954 sāla miti pauṣa vadi 10 roja 1 taddine jirṇa uddhāra samāptam || (fol. 60r5-6)

Microfilm Details

Reel No. B 158/2

Date of Filming 14-11-1971

Exposures 65

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 01-09-2008

Bibliography


<references/>